A 205-8 Pratiṣṭhātantra

Template:IP

Manuscript culture infobox

Filmed in: A 205/8
Title: Pratiṣṭhātantra
Dimensions: 26 x 10.5 cm x 214 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/570
Remarks:


Reel No. A 205/8

Inventory No. 54947

Title Pratiṣṭhātantra

Remarks ascribed to Nisvāsākhya mahātantra

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete, damaged

Size 26.0 x 10.5 cm

Binding Hole

Folios 212 + 2

Lines per Folio 10

Foliation figures in the right hand margin on the verso

Date of Copying SAM 774

Place of Deposit NAK

Accession No. 3/570

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śīvāya

kailāśaśikhare ramie nānāratnopaśobhite |
siddhavidyādharākīrṇṇayakṣagandharvvasevite ||

tatrāsīno mahādevḥ śrīkaṇṭhaḥ sūrapūjitaḥ ||
praṇamya caraṇau tasya devī vacanam avravīd ||

bhagavān sarvadharmajña lokanātha jagatpate |
pratiṣṭhāṃ deva devasya śrotum iccāmi tatvataḥ | (fol. 1v1–3)

End

nisvāsākhye mahātantre vījabhede nahānaye |
pratiṣṭhātantram ākhyātaṃ samāptaṃ śāstram uttamaṃ ||

rakṣaṇīyaṃ prayatnena śivoktaṃ jñānam uttamaṃ |
dātavyaṃ gurubhaktāya nānyasmai saṃpradāpayet ||

catuḥ ṣaṣṭhisahasran tu śāstraṃ vai ślokasaṃkhyayā
kathitaṃ sa viśeṣeṇa niḥsaṃdigdham anākulaṃ ||    || (fol. 212r7–9, v1)

Colophon

iti nisvāsākhye mahātantre pratiṣṭhātantra (!) parisamāptam iti ||    || granthasaṃ. ||    || 5425 ||    ||

śubham astu sarvvadeva ||……..
………………………saṃvat 774 śrāvaṇaśudi ducoyasuṅadina || śubhaṃ (fol. 212v1–5)

Microfilm Details

Reel No. A 205/8

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 07-11-2005