A 205-8 Pratiṣṭhātantra
Manuscript culture infobox
Filmed in: A 205/8
Title: Pratiṣṭhātantra
Dimensions: 26 x 10.5 cm x 214 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/570
Remarks:
Reel No. A 205/8
Inventory No. 54947
Title Pratiṣṭhātantra
Remarks ascribed to Nisvāsākhya mahātantra
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State incomplete, damaged
Size 26.0 x 10.5 cm
Binding Hole
Folios 212 + 2
Lines per Folio 10
Foliation figures in the right hand margin on the verso
Date of Copying SAM 774
Place of Deposit NAK
Accession No. 3/570
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śīvāya
kailāśaśikhare ramie nānāratnopaśobhite |
siddhavidyādharākīrṇṇayakṣagandharvvasevite ||
tatrāsīno mahādevḥ śrīkaṇṭhaḥ sūrapūjitaḥ ||
praṇamya caraṇau tasya devī vacanam avravīd ||
bhagavān sarvadharmajña lokanātha jagatpate |
pratiṣṭhāṃ deva devasya śrotum iccāmi tatvataḥ | (fol. 1v1–3)
End
nisvāsākhye mahātantre vījabhede nahānaye |
pratiṣṭhātantram ākhyātaṃ samāptaṃ śāstram uttamaṃ ||
rakṣaṇīyaṃ prayatnena śivoktaṃ jñānam uttamaṃ |
dātavyaṃ gurubhaktāya nānyasmai saṃpradāpayet ||
catuḥ ṣaṣṭhisahasran tu śāstraṃ vai ślokasaṃkhyayā
kathitaṃ sa viśeṣeṇa niḥsaṃdigdham anākulaṃ || || (fol. 212r7–9, v1)
Colophon
iti nisvāsākhye mahātantre pratiṣṭhātantra (!) parisamāptam iti || || granthasaṃ. || || 5425 || ||
śubham astu sarvvadeva ||……..
………………………saṃvat 774 śrāvaṇaśudi ducoyasuṅadina || śubhaṃ (fol. 212v1–5)
Microfilm Details
Reel No. A 205/8
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 07-11-2005